Original

अथ पुरुषवरौ कृताह्निकौ भवमभिपूज्य यथाविधि प्रभुम् ।अरिवधकृतनिश्चयौ द्रुतं तव बलमर्जुनकेशवौ सृतौ ॥ १३ ॥

Segmented

अथ पुरुष-वरौ कृत-आह्निकौ भवम् अभिपूज्य यथाविधि प्रभुम् अरि-वध-कृत-निश्चयौ द्रुतम् तव बलम् अर्जुन-केशवौ सृतौ

Analysis

Word Lemma Parse
अथ अथ pos=i
पुरुष पुरुष pos=n,comp=y
वरौ वर pos=a,g=m,c=1,n=d
कृत कृ pos=va,comp=y,f=part
आह्निकौ आह्निक pos=n,g=m,c=1,n=d
भवम् भव pos=n,g=m,c=2,n=s
अभिपूज्य अभिपूजय् pos=vi
यथाविधि यथाविधि pos=i
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
अरि अरि pos=n,comp=y
वध वध pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
निश्चयौ निश्चय pos=n,g=m,c=1,n=d
द्रुतम् द्रुतम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
अर्जुन अर्जुन pos=n,comp=y
केशवौ केशव pos=n,g=m,c=1,n=d
सृतौ सृ pos=va,g=m,c=1,n=d,f=part