Original

शिनिवृषभशरप्रपीडितं तव सुहृदो वसुषेणमभ्ययुः ।त्वरितमतिरथा रथर्षभं द्विरदरथाश्वपदातिभिः सह ॥ ११ ॥

Segmented

शिनि-वृषभ-शर-प्रपीडितम् तव सुहृदो वसुषेणम् अभ्ययुः त्वरितम् अतिरथा रथ-ऋषभम् द्विरद-रथ-अश्व-पदातिभिः सह

Analysis

Word Lemma Parse
शिनि शिनि pos=n,comp=y
वृषभ वृषभ pos=n,comp=y
शर शर pos=n,comp=y
प्रपीडितम् प्रपीडय् pos=va,g=m,c=2,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
वसुषेणम् वसुषेण pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
त्वरितम् त्वरितम् pos=i
अतिरथा अतिरथ pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
द्विरद द्विरद pos=n,comp=y
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
पदातिभिः पदाति pos=n,g=m,c=3,n=p
सह सह pos=i