Original

तमपि सरथवाजिसारथिं शिनिवृषभो विविधैः शरैस्त्वरन् ।भुजगविषसमप्रभै रणे पुरुषवरं समवास्तृणोत्तदा ॥ १० ॥

Segmented

तम् अपि स रथ-वाजि-सारथिम् शिनि-वृषभः विविधैः शरैस् त्वरन् भुजग-विष-सम-प्रभा रणे पुरुष-वरम् समवास्तृणोत् तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
रथ रथ pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
सारथिम् सारथि pos=n,g=m,c=2,n=s
शिनि शिनि pos=n,comp=y
वृषभः वृषभ pos=n,g=m,c=1,n=s
विविधैः विविध pos=a,g=m,c=3,n=p
शरैस् शर pos=n,g=m,c=3,n=p
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
भुजग भुजग pos=n,comp=y
विष विष pos=n,comp=y
सम सम pos=n,comp=y
प्रभा प्रभा pos=n,g=m,c=3,n=p
रणे रण pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
वरम् वर pos=n,g=m,c=2,n=s
समवास्तृणोत् समवस्तृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i