Original

संजय उवाच ।ततः कर्णं पुरस्कृत्य त्वदीया युद्धदुर्मदाः ।पुनरावृत्य संग्रामं चक्रुर्देवासुरोपमम् ॥ १ ॥

Segmented

संजय उवाच ततः कर्णम् पुरस्कृत्य त्वदीया युद्ध-दुर्मदाः पुनः आवृत्य संग्रामम् चक्रुः देवासुर-उपमम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
त्वदीया त्वदीय pos=a,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
पुनः पुनर् pos=i
आवृत्य आवृत् pos=vi
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
देवासुर देवासुर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s