Original

जयो वापि वधो वापि युध्यमानस्य संयुगे ।भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः ॥ ९ ॥

Segmented

जयो वा अपि वधो वा अपि युध्यमानस्य संयुगे भवेत् किम् अत्र चित्रम् वै युध्यध्वम् सर्वतोमुखाः

Analysis

Word Lemma Parse
जयो जय pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
वधो वध pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
वै वै pos=i
युध्यध्वम् युध् pos=v,p=2,n=p,l=lot
सर्वतोमुखाः सर्वतोमुख pos=a,g=m,c=1,n=p