Original

भवतां बाहुवीर्यं हि समाश्रित्य मया युधि ।पाण्डवेयाः समाहूता युद्धं चेदं प्रवर्तितम् ॥ ७ ॥

Segmented

भवताम् बाहु-वीर्यम् हि समाश्रित्य मया युधि पाण्डवेयाः समाहूता युद्धम् च इदम् प्रवर्तितम्

Analysis

Word Lemma Parse
भवताम् भवत् pos=a,g=m,c=6,n=p
बाहु बाहु pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
हि हि pos=i
समाश्रित्य समाश्रि pos=vi
मया मद् pos=n,g=,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
समाहूता समाह्वा pos=va,g=m,c=1,n=p,f=part
युद्धम् युद्ध pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
प्रवर्तितम् प्रवर्तय् pos=va,g=n,c=1,n=s,f=part