Original

शस्त्राण्येषां च राजेन्द्र शोणिताक्तान्यशेषतः ।प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं निपातितम् ॥ ४ ॥

Segmented

शस्त्राण्य् एषाम् च राज-इन्द्र शोणित-अक्तानि अशेषतः प्राभ्रश्यन्त कर-अग्रेभ्यः दृष्ट्वा द्रोणम् निपातितम्

Analysis

Word Lemma Parse
शस्त्राण्य् शस्त्र pos=n,g=n,c=1,n=p
एषाम् इदम् pos=n,g=m,c=6,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शोणित शोणित pos=n,comp=y
अक्तानि अञ्ज् pos=va,g=n,c=1,n=p,f=part
अशेषतः अशेषतस् pos=i
प्राभ्रश्यन्त प्रभ्रंश् pos=v,p=3,n=p,l=lan
कर कर pos=n,comp=y
अग्रेभ्यः अग्र pos=n,g=m,c=5,n=p
दृष्ट्वा दृश् pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
निपातितम् निपातय् pos=va,g=m,c=2,n=s,f=part