Original

तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत ।ऊर्ध्वमेवाभ्यवेक्षन्त दुःखत्रस्तान्यनेकशः ॥ ३ ॥

Segmented

तान् दृष्ट्वा व्यथ्-आकारान् सैन्यानि तव भारत ऊर्ध्वम् एव अभ्यवेक्षन्त दुःख-त्रस्तानि अनेकशः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
व्यथ् व्यथ् pos=va,comp=y,f=part
आकारान् आकार pos=n,g=m,c=2,n=p
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
एव एव pos=i
अभ्यवेक्षन्त अभ्यवेक्ष् pos=v,p=3,n=p,l=lan
दुःख दुःख pos=n,comp=y
त्रस्तानि त्रस् pos=va,g=n,c=1,n=p,f=part
अनेकशः अनेकशस् pos=i