Original

स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः ।हत्वा सहस्रशो योधानर्जुनेन निपातितः ॥ २० ॥

Segmented

स पीडयित्वा पाञ्चालान् पाण्डवांः च तरस्विनः हत्वा सहस्रशो योधान् अर्जुनेन निपातितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पीडयित्वा पीडय् pos=vi
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पाण्डवांः पाण्डव pos=n,g=m,c=2,n=p
pos=i
तरस्विनः तरस्विन् pos=a,g=m,c=2,n=p
हत्वा हन् pos=vi
सहस्रशो सहस्रशस् pos=i
योधान् योध pos=n,g=m,c=2,n=p
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part