Original

अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते ।अप्रेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम् ॥ २ ॥

Segmented

अवाङ्मुखाः शस्त्र-भृतः सर्व एव विशाम् पते अ प्रेक्ः शोक-आर्ताः न अभ्यभाषन् परस्परम्

Analysis

Word Lemma Parse
अवाङ्मुखाः अवाङ्मुख pos=a,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
भृतः भृत् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
pos=i
प्रेक्ः प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
शोक शोक pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
pos=i
अभ्यभाषन् अभिभाष् pos=v,p=3,n=p,l=lan
परस्परम् परस्पर pos=n,g=m,c=2,n=s