Original

तस्येषुधाराः शतशः प्रादुरासञ्शरासनात् ।अग्रे पुङ्खे च संसक्ता यथा भ्रमरपङ्क्तयः ॥ १९ ॥

Segmented

तस्य इषु-धाराः शतशः प्रादुरासञ् शरासनात् अग्रे पुङ्खे च संसक्ता यथा भ्रमर-पङ्क्तयः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
इषु इषु pos=n,comp=y
धाराः धारा pos=n,g=f,c=1,n=p
शतशः शतशस् pos=i
प्रादुरासञ् प्रादुरस् pos=v,p=3,n=p,l=lan
शरासनात् शरासन pos=n,g=n,c=5,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
पुङ्खे पुङ्ख pos=n,g=m,c=7,n=s
pos=i
संसक्ता संसञ्ज् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
भ्रमर भ्रमर pos=n,comp=y
पङ्क्तयः पङ्क्ति pos=n,g=f,c=1,n=p