Original

एवमुक्ते महाराज कर्णो वैकर्तनो नृपः ।सिंहनादं विनद्योच्चैः प्रायुध्यत महाबलः ॥ १७ ॥

Segmented

एवम् उक्ते महा-राज कर्णो वैकर्तनो नृपः सिंहनादम् विनद्य उच्चैस् प्रायुध्यत महा-बलः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
विनद्य विनद् pos=vi
उच्चैस् उच्चैस् pos=i
प्रायुध्यत प्रयुध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s