Original

सर्व एव भवन्तश्च शूराः प्राज्ञाः कुलोद्गताः ।शीलवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम् ॥ १६ ॥

Segmented

सर्व एव भवन्तः च शूराः प्राज्ञाः कुल-उद्गताः शीलवन्तः कृतास्त्राः च द्रक्ष्यथ अद्य परस्परम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
भवन्तः भवत् pos=a,g=m,c=1,n=p
pos=i
शूराः शूर pos=n,g=m,c=1,n=p
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
कुल कुल pos=n,comp=y
उद्गताः उद्गम् pos=va,g=m,c=1,n=p,f=part
शीलवन्तः शीलवत् pos=a,g=m,c=1,n=p
कृतास्त्राः कृतास्त्र pos=a,g=m,c=1,n=p
pos=i
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
अद्य अद्य pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s