Original

द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः ।पाण्डुपाञ्चालसैन्येषु द्रक्ष्यथापि महात्मनोः ॥ १५ ॥

Segmented

द्रोणपुत्रस्य विक्रान्तम् राधेयस्य एव च उभयोः पाण्डु-पाञ्चाल-सैन्येषु द्रक्ष्यथ अपि महात्मनोः

Analysis

Word Lemma Parse
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
विक्रान्तम् विक्रान्त pos=n,g=n,c=2,n=s
राधेयस्य राधेय pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
पाण्डु पाण्डु pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
अपि अपि pos=i
महात्मनोः महात्मन् pos=a,g=m,c=6,n=d