Original

तस्य दुष्पारवीर्यस्य सत्यसंधस्य धीमतः ।बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे ॥ १४ ॥

Segmented

तस्य दुष्पार-वीर्यस्य सत्य-संधस्य धीमतः बाह्वोः द्रविणम् अक्षय्यम् अद्य द्रक्ष्यथ संयुगे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दुष्पार दुष्पार pos=a,comp=y
वीर्यस्य वीर्य pos=n,g=m,c=6,n=s
सत्य सत्य pos=a,comp=y
संधस्य संधा pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
द्रविणम् द्रविण pos=n,g=n,c=1,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
अद्य अद्य pos=i
द्रक्ष्यथ दृश् pos=v,p=2,n=p,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s