Original

यस्य वै युधि संत्रासात्कुन्तीपुत्रो धनंजयः ।निवर्तते सदामर्षात्सिंहात्क्षुद्रमृगो यथा ॥ ११ ॥

Segmented

यस्य वै युधि संत्रासात् कुन्ती-पुत्रः धनंजयः निवर्तते सदा अमर्षात् सिंहात् क्षुद्र-मृगः यथा

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
वै वै pos=i
युधि युध् pos=n,g=f,c=7,n=s
संत्रासात् संत्रास pos=n,g=m,c=5,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
अमर्षात् अमर्ष pos=n,g=m,c=5,n=s
सिंहात् सिंह pos=n,g=m,c=5,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगः मृग pos=n,g=m,c=1,n=s
यथा यथा pos=i