Original

पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि ।प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम् ॥ १० ॥

Segmented

पश्यध्वम् च महात्मानम् कर्णम् वैकर्तनम् युधि प्रचरन्तम् महा-इष्वासम् दिव्यैः अस्त्रैः महा-बलम्

Analysis

Word Lemma Parse
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
प्रचरन्तम् प्रचर् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s