Original

संजय उवाच ।हते द्रोणे महेष्वासे तव पुत्रा महारथाः ।बभूवुराश्वस्तमुखा विषण्णा गतचेतसः ॥ १ ॥

Segmented

संजय उवाच हते द्रोणे महा-इष्वासे तव पुत्रा महा-रथाः बभूवुः आश्वस्त-मुखाः विषण्णा गत-चेतसः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हते हन् pos=va,g=m,c=7,n=s,f=part
द्रोणे द्रोण pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
इष्वासे इष्वास pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
आश्वस्त आश्वस् pos=va,comp=y,f=part
मुखाः मुख pos=n,g=m,c=1,n=p
विषण्णा विषद् pos=va,g=m,c=1,n=p,f=part
गत गम् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p