Original

प्रतीपकाये तु रणादश्वत्थाम्नि हृते हयैः ।मन्त्रौषधिक्रियादानैर्व्याधौ देहादिवाहृते ॥ ७० ॥

Segmented

प्रतीप-काये तु रणाद् अश्वत्थाम्नि हृते हयैः मन्त्र-ओषधि-क्रिया-दानैः व्याधौ देहाद् इव आहृते

Analysis

Word Lemma Parse
प्रतीप प्रतीप pos=a,comp=y
काये काय pos=n,g=m,c=7,n=s
तु तु pos=i
रणाद् रण pos=n,g=m,c=5,n=s
अश्वत्थाम्नि अश्वत्थामन् pos=n,g=m,c=7,n=s
हृते हृ pos=va,g=m,c=7,n=s,f=part
हयैः हय pos=n,g=m,c=3,n=p
मन्त्र मन्त्र pos=n,comp=y
ओषधि ओषधि pos=n,comp=y
क्रिया क्रिया pos=n,comp=y
दानैः दान pos=n,g=n,c=3,n=p
व्याधौ व्याधि pos=n,g=m,c=7,n=s
देहाद् देह pos=n,g=m,c=5,n=s
इव इव pos=i
आहृते आहृ pos=va,g=m,c=7,n=s,f=part