Original

द्विपान्हयान्रथांश्चैव सारोहानर्जुनो रणे ।शरैरनेकसाहस्रै राजन्निन्ये यमक्षयम् ॥ ७ ॥

Segmented

द्विपान् हयान् रथांः च एव स आरोहान् अर्जुनो रणे शरैः अनेक-साहस्रैः राजन् निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
द्विपान् द्विप pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
रथांः रथ pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
pos=i
आरोहान् आरोह pos=n,g=m,c=2,n=p
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s