Original

आवृत्य नेयेष पुनस्तु युद्धं पार्थेन सार्धं मतिमान्विमृश्य ।जानञ्जयं नियतं वृष्णिवीरे धनंजये चाङ्गिरसां वरिष्ठः ॥ ६९ ॥

Segmented

आवृत्य न इयेष पुनस् तु युद्धम् पार्थेन सार्धम् मतिमान् विमृश्य जानञ् जयम् नियतम् वृष्णि-वीरे धनंजये च अङ्गिरसाम् वरिष्ठः

Analysis

Word Lemma Parse
आवृत्य आवृत् pos=vi
pos=i
इयेष इष् pos=v,p=3,n=s,l=lit
पुनस् पुनर् pos=i
तु तु pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
विमृश्य विमृश् pos=vi
जानञ् ज्ञा pos=va,g=m,c=1,n=s,f=part
जयम् जय pos=n,g=m,c=2,n=s
नियतम् नियम् pos=va,g=m,c=2,n=s,f=part
वृष्णि वृष्णि pos=n,comp=y
वीरे वीर pos=n,g=m,c=7,n=s
धनंजये धनंजय pos=n,g=m,c=7,n=s
pos=i
अङ्गिरसाम् अङ्गिरस् pos=n,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s