Original

तथेति चोक्त्वाच्युतमप्रमादी द्रौणिं प्रयत्नादिषुभिस्ततक्ष ।छित्त्वाश्वरश्मींस्तुरगानविध्यत्ते तं रणादूहुरतीव दूरम् ॥ ६८ ॥

Segmented

तथा इति च उक्त्वा अच्युतम् अप्रमादी द्रौणिम् प्रयत्नाद् इषुभिस् ततक्ष छित्त्वा अश्व-रश्मीन् तुरगान् अविध्यत् ते तम् रणाद् ऊहुः अतीव दूरम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
उक्त्वा वच् pos=vi
अच्युतम् अच्युत pos=n,g=m,c=2,n=s
अप्रमादी अप्रमादिन् pos=a,g=m,c=1,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
प्रयत्नाद् प्रयत्न pos=n,g=m,c=5,n=s
इषुभिस् इषु pos=n,g=m,c=3,n=p
ततक्ष तक्ष् pos=v,p=3,n=s,l=lit
छित्त्वा छिद् pos=vi
अश्व अश्व pos=n,comp=y
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
तुरगान् तुरग pos=n,g=m,c=2,n=p
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
रणाद् रण pos=n,g=m,c=5,n=s
ऊहुः वह् pos=v,p=3,n=p,l=lit
अतीव अतीव pos=i
दूरम् दूरम् pos=i