Original

तैराहतौ सर्वमनुष्यमुख्यावसृक्क्षरन्तौ धनदेन्द्रकल्पौ ।समाप्तविद्येन यथाभिभूतौ हतौ स्विदेतौ किमु मेनिरेऽन्ये ॥ ६६ ॥

Segmented

तैः आहतौ सर्व-मनुष्य-मुख्यौ असृज् क्षः धनद-इन्द्र-कल्पौ समाप्त-विद्येन यथा अभिभूतौ हतौ स्विद् एतौ किम् उ मेनिरे ऽन्ये

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
आहतौ आहन् pos=va,g=m,c=2,n=d,f=part
सर्व सर्व pos=n,comp=y
मनुष्य मनुष्य pos=n,comp=y
मुख्यौ मुख्य pos=a,g=m,c=2,n=d
असृज् असृज् pos=i
क्षः क्षर् pos=va,g=m,c=2,n=d,f=part
धनद धनद pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
कल्पौ कल्प pos=a,g=m,c=2,n=d
समाप्त समाप् pos=va,comp=y,f=part
विद्येन विद्या pos=n,g=m,c=3,n=s
यथा यथा pos=i
अभिभूतौ अभिभू pos=va,g=m,c=2,n=d,f=part
हतौ हन् pos=va,g=m,c=2,n=d,f=part
स्विद् स्विद् pos=i
एतौ एतद् pos=n,g=m,c=2,n=d
किम् pos=n,g=n,c=2,n=s
pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit
ऽन्ये अन्य pos=n,g=m,c=1,n=p