Original

संधाय नाराचवरान्दशाशु द्रौणिस्त्वरन्नेकमिवोत्ससर्ज ।तेषां च पञ्चार्जुनमभ्यविध्यन्पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः ॥ ६५ ॥

Segmented

संधाय नाराच-वरान् दश आशु द्रौणिस् त्वरन्न् एकम् इव उत्ससर्ज तेषाम् च पञ्चा अर्जुनम् अभ्यविध्यन् पञ्च अच्युतम् निर्बिभिदुः सु मुक्तवन्तः

Analysis

Word Lemma Parse
संधाय संधा pos=vi
नाराच नाराच pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
आशु आशु pos=i
द्रौणिस् द्रौणि pos=n,g=m,c=1,n=s
त्वरन्न् त्वर् pos=va,g=m,c=1,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
इव इव pos=i
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
पञ्चा पञ्चन् pos=n,g=m,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अभ्यविध्यन् अभिव्यध् pos=v,p=3,n=p,l=lan
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
अच्युतम् अच्युत pos=n,g=m,c=2,n=s
निर्बिभिदुः निर्भिद् pos=v,p=3,n=p,l=lit
सु सु pos=i
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part