Original

नाप्याददत्संदधन्नैव मुञ्चन्बाणान्रणेऽदृश्यत सव्यसाची ।हतांश्च नागांस्तुरगान्पदातीन्संस्यूतदेहान्ददृशू रथांश्च ॥ ६४ ॥

Segmented

न अपि आददत् संदधन् न एव मुञ्चन् बाणान् रणे ऽदृश्यत सव्यसाची हतांः च नागांस् तुरगान् पदातीन् संसीव्-देहान् ददृशू रथांः च

Analysis

Word Lemma Parse
pos=i
अपि अपि pos=i
आददत् आदा pos=va,g=n,c=1,n=s,f=part
संदधन् संधा pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
मुञ्चन् मुच् pos=va,g=m,c=1,n=s,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
ऽदृश्यत दृश् pos=v,p=3,n=s,l=lan
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
हतांः हन् pos=va,g=m,c=2,n=p,f=part
pos=i
नागांस् नाग pos=n,g=m,c=2,n=p
तुरगान् तुरग pos=n,g=m,c=2,n=p
पदातीन् पदाति pos=n,g=m,c=2,n=p
संसीव् संसीव् pos=va,comp=y,f=part
देहान् देह pos=n,g=m,c=2,n=p
ददृशू दृश् pos=v,p=3,n=p,l=lit
रथांः रथ pos=n,g=m,c=2,n=p
pos=i