Original

ततोऽर्जुनेषूनिषुभिर्निरस्य द्रौणिः शरैरर्जुनवासुदेवौ ।प्रच्छादयित्व दिवि चन्द्रसूर्यौ ननाद सोऽम्भोद इवातपान्ते ॥ ६२ ॥

Segmented

ततो अर्जुन-इषून् इषुभिः निरस्य द्रौणिः शरैः अर्जुन-वासुदेवौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
अर्जुन अर्जुन pos=n,comp=y
इषून् इषु pos=n,g=m,c=2,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
निरस्य निरस् pos=vi
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अर्जुन अर्जुन pos=n,comp=y
वासुदेवौ वासुदेव pos=n,g=m,c=2,n=d