Original

तेषु प्ररुग्णेषु गुरोस्तनूजं बाणैः किरीटी नवसूर्यवर्णैः ।प्रच्छादयामास महाभ्रजालैर्वायुः समुद्युक्तमिवांशुमन्तम् ॥ ६१ ॥

Segmented

तेषु प्ररुग्णेषु गुरोस् तनूजम् बाणैः किरीटी नव-सूर्य-वर्णैः प्रच्छादयामास महा-अभ्र-जालैः वायुः समुद्युक्तम् इव अंशुमन्तम्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
प्ररुग्णेषु प्ररुज् pos=va,g=m,c=7,n=p,f=part
गुरोस् गुरु pos=n,g=m,c=6,n=s
तनूजम् तनूज pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
नव नव pos=a,comp=y
सूर्य सूर्य pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
प्रच्छादयामास प्रच्छादय् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
वायुः वायु pos=n,g=m,c=1,n=s
समुद्युक्तम् समुद्युज् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अंशुमन्तम् अंशुमन्त् pos=n,g=m,c=2,n=s