Original

तेषां द्विपानां विचकर्त पार्थो वर्माणि मर्माणि करान्नियन्तॄन् ।ध्वजाः पताकाश्च ततः प्रपेतुर्वज्राहतानीव गिरेः शिरांसि ॥ ६० ॥

Segmented

तेषाम् द्विपानाम् विचकर्त पार्थो वर्माणि मर्माणि करान् नियन्तॄन् ध्वजाः पताकाः च ततः प्रपेतुः वज्र-आहतानि इव गिरेः शिरांसि

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
द्विपानाम् द्विप pos=n,g=m,c=6,n=p
विचकर्त विकृत् pos=v,p=3,n=s,l=lit
पार्थो पार्थ pos=n,g=m,c=1,n=s
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
करान् कर pos=n,g=m,c=5,n=s
नियन्तॄन् नियन्तृ pos=n,g=m,c=2,n=p
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
पताकाः पताका pos=n,g=f,c=1,n=p
pos=i
ततः ततस् pos=i
प्रपेतुः प्रपत् pos=v,p=3,n=p,l=lit
वज्र वज्र pos=n,comp=y
आहतानि आहन् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
गिरेः गिरि pos=n,g=m,c=6,n=s
शिरांसि शिरस् pos=n,g=n,c=1,n=p