Original

धुर्यान्धुर्यतरान्सूतान्ध्वजांश्चापानि सायकान् ।पाणीनरत्नीनसकृद्भल्लैश्चिच्छेद पाण्डवः ॥ ६ ॥

Segmented

धुर्यान् धुर्यतरान् सूतान् ध्वजांः चापानि सायकान्

Analysis

Word Lemma Parse
धुर्यान् धुर्य pos=n,g=m,c=2,n=p
धुर्यतरान् धुर्यतर pos=a,g=m,c=2,n=p
सूतान् सूत pos=n,g=m,c=2,n=p
ध्वजांः ध्वज pos=n,g=m,c=2,n=p
चापानि चाप pos=n,g=n,c=2,n=p
सायकान् सायक pos=n,g=m,c=2,n=p