Original

अथ द्विपैर्देवपतिद्विपाभैर्देवारिदर्पोल्बणमन्युदर्पैः ।कलिङ्गवङ्गाङ्गनिषादवीरा जिघांसवः पाण्डवमभ्यधावन् ॥ ५९ ॥

Segmented

अथ द्विपैः देवपति-द्विप-आभैः देव-अरि-दर्प-उल्बण-मन्यु-दर्पैः कलिङ्ग-वङ्ग-अङ्ग-निषाद-वीराः जिघांसवः पाण्डवम् अभ्यधावन्

Analysis

Word Lemma Parse
अथ अथ pos=i
द्विपैः द्विप pos=n,g=m,c=3,n=p
देवपति देवपति pos=n,comp=y
द्विप द्विप pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
देव देव pos=n,comp=y
अरि अरि pos=n,comp=y
दर्प दर्प pos=n,comp=y
उल्बण उल्बण pos=a,comp=y
मन्यु मन्यु pos=n,comp=y
दर्पैः दर्प pos=n,g=m,c=3,n=p
कलिङ्ग कलिङ्ग pos=n,comp=y
वङ्ग वङ्ग pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
निषाद निषाद pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan