Original

पद्मार्कपूर्णेन्दुसमाननानि किरीटमालामुकुटोत्कटानि ।भल्लार्धचन्द्रक्षुरहिंसितानि प्रपेतुरुर्व्यां नृशिरांस्यजस्रम् ॥ ५८ ॥

Segmented

पद्म-अर्क-पूर्ण-इन्दु-सम-आननानि किरीट-माला-मुकुट-उत्कटानि भल्ल-अर्धचन्द्र-क्षुर-हिंसितानि प्रपेतुः उर्व्याम् नृ-शिरांसि अजस्रम्

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
अर्क अर्क pos=n,comp=y
पूर्ण पूर्ण pos=a,comp=y
इन्दु इन्दु pos=n,comp=y
सम सम pos=n,comp=y
आननानि आनन pos=n,g=n,c=1,n=p
किरीट किरीट pos=n,comp=y
माला माला pos=n,comp=y
मुकुट मुकुट pos=n,comp=y
उत्कटानि उत्कट pos=a,g=n,c=1,n=p
भल्ल भल्ल pos=n,comp=y
अर्धचन्द्र अर्धचन्द्र pos=n,comp=y
क्षुर क्षुर pos=n,comp=y
हिंसितानि हिंस् pos=va,g=n,c=1,n=p,f=part
प्रपेतुः प्रपत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
नृ नृ pos=n,comp=y
शिरांसि शिरस् pos=n,g=n,c=1,n=p
अजस्रम् अजस्रम् pos=i