Original

सुकल्पिताः स्यन्दनवाजिनागाः समास्थिताः कृतयत्नैर्नृवीरैः ।पार्थेरितैर्बाणगणैर्निरस्तास्तैरेव सार्धं नृवरैर्निपेतुः ॥ ५७ ॥

Segmented

सु कल्पिताः स्यन्दन-वाजि-नागाः समास्थिताः कृत-यत्नैः नृ-वीरैः पार्थ-ईरितैः बाण-गणैः निरस्तास् तैः एव सार्धम् नृ-वरैः निपेतुः

Analysis

Word Lemma Parse
सु सु pos=i
कल्पिताः कल्पय् pos=va,g=m,c=1,n=p,f=part
स्यन्दन स्यन्दन pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
समास्थिताः समास्था pos=va,g=m,c=1,n=p,f=part
कृत कृ pos=va,comp=y,f=part
यत्नैः यत्न pos=n,g=m,c=3,n=p
नृ नृ pos=n,comp=y
वीरैः वीर pos=n,g=m,c=3,n=p
पार्थ पार्थ pos=n,comp=y
ईरितैः ईरय् pos=va,g=m,c=3,n=p,f=part
बाण बाण pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
निरस्तास् निरस् pos=va,g=m,c=1,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
सार्धम् सार्धम् pos=i
नृ नृ pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit