Original

धनूंषि बाणानिषुधीर्धनुर्ज्याः पाणीन्भुजान्पाणिगतं च शस्त्रम् ।छत्राणि केतूंस्तुरगानथैषां वस्त्राणि माल्यान्यथ भूषणानि ॥ ५५ ॥

Segmented

धनूंषि बाणान् इषुधीः धनुः-ज्याः पाणीन् भुजान् पाणि-गतम् च शस्त्रम् छत्राणि केतूंस् तुरगान् अथ एषाम् वस्त्राणि माल्यान्य् अथ भूषणानि

Analysis

Word Lemma Parse
धनूंषि धनुस् pos=n,g=n,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
इषुधीः इषुधि pos=n,g=f,c=2,n=p
धनुः धनुस् pos=n,comp=y
ज्याः ज्या pos=n,g=f,c=2,n=p
पाणीन् पाणि pos=n,g=m,c=2,n=p
भुजान् भुज pos=n,g=m,c=2,n=p
पाणि पाणि pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
छत्राणि छत्त्र pos=n,g=n,c=2,n=p
केतूंस् केतु pos=n,g=m,c=2,n=p
तुरगान् तुरग pos=n,g=m,c=2,n=p
अथ अथ pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
माल्यान्य् माल्य pos=n,g=n,c=2,n=p
अथ अथ pos=i
भूषणानि भूषण pos=n,g=n,c=2,n=p