Original

द्रौणेरिषूनर्जुनः संनिवार्य व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः ।तं साश्वसूतध्वजमेकवीरमावृत्य संशप्तकसैन्यमार्छत् ॥ ५४ ॥

Segmented

द्रौणेः इषून् अर्जुनः संनिवार्य व्यायच्छतस् तद् द्विगुणैः सु पुङ्खैः तम् स अश्व-सूत-ध्वजम् एक-वीरम् आवृत्य संशप्तक-सैन्यम् आर्छत्

Analysis

Word Lemma Parse
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
इषून् इषु pos=n,g=m,c=2,n=p
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
संनिवार्य संनिवारय् pos=vi
व्यायच्छतस् व्यायम् pos=va,g=m,c=6,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
द्विगुणैः द्विगुण pos=a,g=m,c=3,n=p
सु सु pos=i
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
वीरम् वीर pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
संशप्तक संशप्तक pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
आर्छत् ऋछ् pos=v,p=3,n=s,l=lan