Original

स केशवं चार्जुनं चातितेजा विव्याध मर्मस्वतिरौद्रकर्मा ।बाणैः सुमुक्तैरतितीव्रवेगैर्यैराहतो मृत्युरपि व्यथेत ॥ ५३ ॥

Segmented

स केशवम् च अर्जुनम् च अति तेजाः विव्याध मर्मस्व् अति रौद्र-कर्मा बाणैः सु मुक्तैः अति तीव्र-वेगैः यैः आहतो मृत्युः अपि व्यथेत

Analysis

Word Lemma Parse
pos=i
केशवम् केशव pos=n,g=m,c=2,n=s
pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
अति अति pos=i
तेजाः तेजस् pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मर्मस्व् मर्मन् pos=n,g=n,c=7,n=p
अति अति pos=i
रौद्र रौद्र pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
सु सु pos=i
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
अति अति pos=i
तीव्र तीव्र pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
यैः यद् pos=n,g=m,c=3,n=p
आहतो आहन् pos=va,g=m,c=1,n=s,f=part
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अपि अपि pos=i
व्यथेत व्यथ् pos=v,p=3,n=s,l=vidhilin