Original

ततोऽर्जुनः सर्वतोधारमस्त्रमवासृजद्वासुदेवाभिगुप्तः ।द्रौणायनिं चाभ्यहनत्पृषत्कैर्वज्राग्निवैवस्वतदण्डकल्पैः ॥ ५२ ॥

Segmented

ततो ऽर्जुनः सर्वतोधारम् अस्त्रम् अवासृजद् वासुदेव-अभिगुप्तः द्रौणायनिम् च अभ्यहनत् पृषत्कैः वज्र-अग्नि-वैवस्वत-दण्ड-कल्पैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सर्वतोधारम् सर्वतोधार pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अवासृजद् अवसृज् pos=v,p=3,n=s,l=lan
वासुदेव वासुदेव pos=n,comp=y
अभिगुप्तः अभिगुप् pos=va,g=m,c=1,n=s,f=part
द्रौणायनिम् द्रौणायनि pos=n,g=m,c=2,n=s
pos=i
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
वैवस्वत वैवस्वत pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p