Original

अथ कृष्णौ शरशतैरश्वत्थाम्नार्दितौ भृशम् ।सरश्मिजालनिकरौ युगान्तार्काविवासतुः ॥ ५१ ॥

Segmented

अथ कृष्णौ शर-शतैः अश्वत्थाम्ना अर्दितौ भृशम् स रश्मि-जाल-निकरौ युग-अन्त-अर्कौ इव आसतुः

Analysis

Word Lemma Parse
अथ अथ pos=i
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अश्वत्थाम्ना अश्वत्थामन् pos=n,g=m,c=3,n=s
अर्दितौ अर्दय् pos=va,g=m,c=1,n=d,f=part
भृशम् भृशम् pos=i
pos=i
रश्मि रश्मि pos=n,comp=y
जाल जाल pos=n,comp=y
निकरौ निकर pos=n,g=m,c=1,n=d
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
अर्कौ अर्क pos=n,g=m,c=1,n=d
इव इव pos=i
आसतुः अस् pos=v,p=3,n=d,l=lit