Original

ततोऽविध्यद्भ्रुवोर्मध्ये नाराचेनार्जुनो भृशम् ।स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः ॥ ५० ॥

Segmented

ततो ऽविध्यद् भ्रुवोः मध्ये नाराचेन अर्जुनः भृशम् स तेन विबभौ द्रौणिः ऊर्ध्व-रश्मिः यथा रविः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽविध्यद् व्यध् pos=v,p=3,n=s,l=lan
भ्रुवोः भ्रू pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
रश्मिः रश्मि pos=n,g=m,c=1,n=s
यथा यथा pos=i
रविः रवि pos=n,g=m,c=1,n=s