Original

सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान् ।सायुधान्सतनुत्राणान्पञ्चास्योरगसंनिभान् ।बाहून्क्षुरैरमित्राणां विचकर्तार्जुनो रणे ॥ ५ ॥

Segmented

सु वृत्तान् आयतान् पुष्टांः चन्दन-अगुरु-भूषितान् स आयुधान् स तनुत्राणान् पञ्चास्य-उरग-संनिभान् बाहून् क्षुरैः अमित्राणाम् विचकर्त अर्जुनः रणे

Analysis

Word Lemma Parse
सु सु pos=i
वृत्तान् वृत्त pos=a,g=m,c=2,n=p
आयतान् आयम् pos=va,g=m,c=2,n=p,f=part
पुष्टांः पुष् pos=va,g=m,c=2,n=p,f=part
चन्दन चन्दन pos=n,comp=y
अगुरु अगुरु pos=n,comp=y
भूषितान् भूषय् pos=va,g=m,c=2,n=p,f=part
pos=i
आयुधान् आयुध pos=n,g=m,c=2,n=p
pos=i
तनुत्राणान् तनुत्राण pos=n,g=m,c=2,n=p
पञ्चास्य पञ्चास्य pos=n,comp=y
उरग उरग pos=n,comp=y
संनिभान् संनिभ pos=a,g=m,c=2,n=p
बाहून् बाहु pos=n,g=m,c=2,n=p
क्षुरैः क्षुर pos=n,g=m,c=3,n=p
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
विचकर्त विकृत् pos=v,p=3,n=s,l=lit
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s