Original

संतापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः ।लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव ॥ ४९ ॥

Segmented

संतापयन्ताव् अन्योन्यम् दीप्तैः शर-गभस्ति लोक-त्रास-करौ आस्ताम् विमार्ग-स्थौ ग्रहाव् इव

Analysis

Word Lemma Parse
संतापयन्ताव् संतापय् pos=va,g=m,c=1,n=d,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part
शर शर pos=n,comp=y
गभस्ति गभस्ति pos=n,g=m,c=3,n=p
लोक लोक pos=n,comp=y
त्रास त्रास pos=n,comp=y
करौ कर pos=a,g=m,c=1,n=d
आस्ताम् आस् pos=v,p=3,n=s,l=lot
विमार्ग विमार्ग pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=1,n=d
ग्रहाव् ग्रह pos=n,g=m,c=1,n=d
इव इव pos=i