Original

अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् ।अपाङ्क्तेयमिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम् ॥ ४७ ॥

Segmented

अथ संशप्तकांस् त्यक्त्वा पाण्डवो द्रौणिम् अभ्ययात् अ पाङ्क्तेयम् इव त्यक्त्वा दाता पाङ्क्तेयम् अर्थिनम्

Analysis

Word Lemma Parse
अथ अथ pos=i
संशप्तकांस् संशप्तक pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
pos=i
पाङ्क्तेयम् पाङ्क्तेय pos=a,g=m,c=2,n=s
इव इव pos=i
त्यक्त्वा त्यज् pos=vi
दाता दातृ pos=a,g=m,c=1,n=s
पाङ्क्तेयम् पाङ्क्तेय pos=a,g=m,c=2,n=s
अर्थिनम् अर्थिन् pos=a,g=m,c=2,n=s