Original

पुनर्द्रौणिमहाशैलं नाराचैः सूर्यसंनिभैः ।निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् ॥ ४४ ॥

Segmented

पुनः द्रौणि-महा-शैलम् नाराचैः सूर्य-संनिभैः निर्बिभेद महा-वेगैः त्वरन् वज्री इव पर्वतम्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
द्रौणि द्रौणि pos=n,comp=y
महा महत् pos=a,comp=y
शैलम् शैल pos=n,g=m,c=2,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
सूर्य सूर्य pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
त्वरन् त्वर् pos=va,g=m,c=1,n=s,f=part
वज्री वज्रिन् pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s