Original

धनंजययुगान्तार्कः संशप्तकमहार्णवम् ।व्यशोषयत दुःशोषं तीव्रैः शरगभस्तिभिः ॥ ४३ ॥

Segmented

धनञ्जय-युग-अन्त-अर्कः संशप्तक-महा-अर्णवम् व्यशोषयत दुःशोषम् तीव्रैः शर-गभस्ति

Analysis

Word Lemma Parse
धनञ्जय धनंजय pos=n,comp=y
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
अर्कः अर्क pos=n,g=m,c=1,n=s
संशप्तक संशप्तक pos=n,comp=y
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
व्यशोषयत विशोषय् pos=v,p=3,n=s,l=lan
दुःशोषम् दुःशोष pos=a,g=m,c=2,n=s
तीव्रैः तीव्र pos=a,g=m,c=3,n=p
शर शर pos=n,comp=y
गभस्ति गभस्ति pos=n,g=m,c=3,n=p