Original

पश्चात्तु शैलवत्पेतुस्ते गजाः सह सादिभिः ।वज्रिवज्रप्रमथिता यथैवाद्रिचयास्तथा ॥ ४० ॥

Segmented

पश्चात् तु शैल-वत् पेतुस् ते गजाः सह सादिभिः वज्रिन्-वज्र-प्रमथिताः यथा एव अद्रि-चयाः तथा

Analysis

Word Lemma Parse
पश्चात् पश्चात् pos=i
तु तु pos=i
शैल शैल pos=n,comp=y
वत् वत् pos=i
पेतुस् पत् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
गजाः गज pos=n,g=m,c=1,n=p
सह सह pos=i
सादिभिः सादिन् pos=n,g=m,c=3,n=p
वज्रिन् वज्रिन् pos=n,comp=y
वज्र वज्र pos=n,comp=y
प्रमथिताः प्रमथ् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
एव एव pos=i
अद्रि अद्रि pos=n,comp=y
चयाः चय pos=n,g=m,c=1,n=p
तथा तथा pos=i