Original

ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः ।क्रोशे साग्रे स्थितान्घ्नन्ति द्विपांश्च पुरुषान्रणे ॥ ३८ ॥

Segmented

ते गाण्डीव-प्रणुदिताः नाना रूपाः पतत्रिणः क्रोशे साग्रे स्थितान् घ्नन्ति द्विपांः च पुरुषान् रणे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गाण्डीव गाण्डीव pos=n,comp=y
प्रणुदिताः प्रणुद् pos=va,g=m,c=1,n=p,f=part
नाना नाना pos=i
रूपाः रूप pos=n,g=m,c=1,n=p
पतत्रिणः पतत्रिन् pos=n,g=m,c=1,n=p
क्रोशे क्रोश pos=n,g=m,c=7,n=s
साग्रे साग्र pos=a,g=m,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
द्विपांः द्विप pos=n,g=m,c=2,n=p
pos=i
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s