Original

ये ये ददृशिरे तत्र यद्यद्रूपं यथा यथा ।ते ते तत्तच्छरैर्व्याप्तं मेनिरेऽऽत्मानमेव च ॥ ३७ ॥

Segmented

ये ये ददृशिरे तत्र यद् यद् रूपम् यथा यथा ते ते तत् तत् शरैः व्याप्तम् मेनिरे ऽऽत्मानम् एव च

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ददृशिरे दृश् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
यथा यथा pos=i
यथा यथा pos=i
ते तद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
व्याप्तम् व्याप् pos=va,g=n,c=2,n=s,f=part
मेनिरे मन् pos=v,p=3,n=p,l=lit
ऽऽत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i