Original

अश्वत्थाम्नः शरानस्तांश्छित्त्वैकैकं त्रिधा त्रिधा ।व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः ॥ ३५ ॥

Segmented

अश्वत्थाम्नः शरान् अस्तांः छित्त्वा एकैकम् त्रिधा त्रिधा व्यधमद् भरत-श्रेष्ठः नीहारम् इव मारुतः

Analysis

Word Lemma Parse
अश्वत्थाम्नः अश्वत्थामन् pos=n,g=m,c=6,n=s
शरान् शर pos=n,g=m,c=2,n=p
अस्तांः अस् pos=va,g=m,c=2,n=p,f=part
छित्त्वा छिद् pos=vi
एकैकम् एकैक pos=n,g=m,c=2,n=s
त्रिधा त्रिधा pos=i
त्रिधा त्रिधा pos=i
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
नीहारम् नीहार pos=n,g=n,c=2,n=s
इव इव pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s