Original

वधप्राप्तौ मन्यते नौ प्रवेश्य शरवेश्मनि ।एषोऽस्य हन्मि संकल्पं शिक्षया च बलेन च ॥ ३४ ॥

Segmented

वध-प्राप्तौ मन्यते नौ प्रवेश्य शर-वेश्मनि एषो ऽस्य हन्मि संकल्पम् शिक्षया च बलेन च

Analysis

Word Lemma Parse
वध वध pos=n,comp=y
प्राप्तौ प्राप् pos=va,g=m,c=2,n=d,f=part
मन्यते मन् pos=v,p=3,n=s,l=lat
नौ मद् pos=n,g=,c=2,n=d
प्रवेश्य प्रवेशय् pos=vi
शर शर pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
एषो एतद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
हन्मि हन् pos=v,p=1,n=s,l=lat
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
शिक्षया शिक्षा pos=n,g=f,c=3,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i