Original

तस्य नानदतः श्रुत्वा पाण्डवोऽच्युतमब्रवीत् ।पश्य माधव दौरात्म्यं द्रोणपुत्रस्य मां प्रति ॥ ३३ ॥

Segmented

तस्य नानदतः श्रुत्वा पाण्डवो ऽच्युतम् अब्रवीत् पश्य माधव दौरात्म्यम् द्रोणपुत्रस्य माम् प्रति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नानदतः नानद् pos=va,g=m,c=6,n=s,f=part
श्रुत्वा श्रु pos=vi
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
ऽच्युतम् अच्युत pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पश्य पश् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s
दौरात्म्यम् दौरात्म्य pos=n,g=n,c=2,n=s
द्रोणपुत्रस्य द्रोणपुत्र pos=n,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रति प्रति pos=i