Original

शरजालेन महता विद्ध्वा केशवपाण्डवौ ।ननाद मुदितो द्रौणिर्महामेघौघनिस्वनः ॥ ३२ ॥

Segmented

शर-जालेन महता विद्ध्वा केशव-पाण्डवौ ननाद मुदितो द्रौणिः महा-मेघ-ओघ-निस्वनः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
विद्ध्वा व्यध् pos=vi
केशव केशव pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d
ननाद नद् pos=v,p=3,n=s,l=lit
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मेघ मेघ pos=n,comp=y
ओघ ओघ pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s